Little Known Facts About bhairav kavach.

Wiki Article



एतत् कवचमीशान तव स्नेहात् प्रकाशितम्



ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

Sacred Threads: Intricately woven sacred threads are an integral part of the Kavach, symbolizing the interconnectedness in the spiritual realms as well as the earthly aircraft.

वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ ९॥

The sadhak lives such as lifetime of Kubera and becomes triumphant everywhere. The Sadhak lives a lifetime cost-free from worries, incidents, and health conditions.

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

सततं पठ्यते यत्र तत्र bhairav kavach भैरवसंस्थितिः ।

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७॥

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

Report this wiki page